LITTLE KNOWN FACTS ABOUT MAHA KALI SIDDHA KAVACH.

Little Known Facts About maha kali siddha kavach.

Little Known Facts About maha kali siddha kavach.

Blog Article

ब्रह्मास्त्रादीनि शस्त्राणि तद् गात्र स्पर्शवात्ततः ।

श्रीं ह्रीं ऐं रूपिणीं देवी भव बन्ध विमोचिनी,

क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीं इति लोचने ।

- Use tika of sandal paste over the and put one tulsi leaf around the Therefore the tulsi rests around the nicely

ऊँ कालिका घोररूपा सर्वकामप्रदा शुभा ।

क्रीं हूं ह्नीं त्र्यक्षरी पातु चामुण्डा ह्रदयं मम ।

कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम्।

छाननी अर्ज भरलेल्या अपात्र उमेदवारांची यादी

ध्यायेत् कालीं महामायां त्रिनेत्रां बहुरूपिणीं।

वैरणि: प्रलयं यान्ति व्याधिता वा भवन्ति हि ।

दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि॥

क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम् ।

As a result, we can easily see that Kali’s boon is won when person confronts or accepts her as well as the realities she radically conveys to him. The image of Kali, in a number of means, get more info teaches guy that soreness, sorrow, decay, Dying, and destruction can't be conquered by denying them or outlining them absent.

हुँरूपिणी महाकाली रक्षास्मान् देवि सर्वदा ।।

Report this page